A Review Of bhairav kavach

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः



यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ more info ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।



उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page